Bhagwat Stuti

Surya Ashtakam


Surya Ashtakam 

(Powerful Mantra of Surya Mantra - Surya Ashtakam With Lyrics || 

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥
Adideva Namastubhyam Praseeda Mama Bhaskara 
Dhivakara Namastubhyam Prabhakara Namostute ||1|

सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
Saptasva Rathamaarudham Pracamdham Kasyapatmajam 
Swetapadmadharam Devam Tam Sooryam Pranamaamyaham ||2||

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥

Lohitam Rathamarudham Sarvaloka Pitamaham 
Mahapapaharam Devam Tam Suryam Pranamamyaham ||3|

त्रैगुण्यश्च महाशूरं ब्रह्माविष्णु महेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥

Treigunyam Cha Mahasuram Brahma Vishnu Maheswaram 
Mahapapaharam Devam Tam Suryam Pranamamyaham ||4|

बृह्मितं तेजःपुञ्जञ्च वायुराकाशमेव च ।
प्रभुत्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥

Brmhitam Tejasampumjam Vayurakasa Mevaca Prabhustvam 
Sarvalokanam Tam Suryam Pranamamyaham ||5|

बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥

Bamdhukapushpa Samkasam Harakumdala Bhushitam 
Ekacakra Dharam Devam Tam Suryam Pranamamyaham ||6|

तं सूर्यं लोककर्तारं महा तेजः प्रदीपनम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥

Viswesam Viswakartaram Mahatejaha Pradipanam 
Mahapapaharam Devam Tam Suryam Pranamamyaham ||7||


तं सूर्यं जगतां नाथं ज्ञानप्रकाशमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

Tam suryam Jagatamnatham, gyana prakasha mokshadam,
Mahapapaharam Devam Tam Suryam Pranamamyaham ||8||



=============================================

Post a Comment

Powered by Blogger.

© Bhagwat Stuti
Theme Designed by irsah indesigns.