Bhagwat Stuti

शिवषडक्षर स्तोत्रम्

                                       
शिवषडक्षर स्तोत्रम्

This shiva shadakshara videos created by me as my salutations to lord shiva , my tribute to sacred chants collections and as a gift to all lord shiva devotees on day of maha shivrathri

shivashadakshara stotra is hymn glorifying the six syllable ( aum-na-ma-shi-vā-ya)
this six syllable taken apart and has been individually described in rudra yamala tantra... english tranliterated lyrics of this hymn here follows

Omkaram, Bindu Samyuktham,
Nithyam, dyayanthi yogina,
Kamadam, mokshadam chaiva,
Omkaraya Namo nama., 1

Salutations and salutations to letter om, Which is meditated as a letter Om with a dot, Daily by great sages, And leads them to fulfillment of desires, And attainment of salvation.

Namanthi Rishayo deva,
Namanthyapsarasa gana,
Nara namanthi, devesam,
Nakaraya namo nama.,   2

Salutations and salutations to letter na, Which is saluted by great sages, Which is saluted by groups of divine maidens, And which is saluted by men and the king of devas.

Mahadevam, Mahathmanam,
Mahadyanaparayanam,
Maha papa haram devam,
Makaraya namonama., 3

Salutations and salutations to letter ma,  Which is saluted as greatest god, Which is saluted by great souls, Which is greatly meditated and read,  And which is the stealer of all sins.

Shivam Shantham jagnannatham,
Lokanugraha karakam,
Shivamekapadam nithyam,
Shikaraya namo nama., 4

Salutations and salutations to letter Shi, Which is Lord Shiva, Who is the abode of peace,
Who is the lord of the universe, Who is the one who blesses the world, And which is the one word that is eternal.

Vahanam Vrushabho yasya,
Vasuki Kanda Bhooshanam,
Vame Shakthi daram devam,
Vakaraya namo namo., 5

Salutations and salutations to letter va, Which the God who holds in his left Goddess Shakthi,
And who rides on a bull, And wears on his neck the snake Vasuki.

Yathra yathra sthitho deva,
Sarva vyapi maheswara,
Yo guru sarva devanam,
Yakaraya namo nama., 6

Salutations and salutations to letter ya, Which is the teacher of all the devas, Who exists wherever gods exist, And who is the great God spread everywhere

शिवषडक्षर स्तोत्रम्

ऒंकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन
कामदं मोक्षदं चैव "ऒं" काराय नमो नमः-1

नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः
नरा नमंति देवेशं "न" काराय नमो नमः-2

महादेवं महात्मानं महाध्यानं परायणम
महापापहरं देवं "म" काराय नमो नमः-3

शिवं शांतं जगन्नाथं लोकानुग्रहकारकम
शिवमेकपदं नित्यं "शि" काराय नमो नमः-4

वाहनं वृषभो यस्य वासुकिः कंठभूषणम
वामे शक्तिधरं वेदं "व" काराय नमो नमः-5

यत्र तत्र स्थितो देवः सर्वव्यापी महेश्वरः
यो गुरुः सर्वदेवानां "य" काराय नमो नमः-6

षडक्षरमिदं स्तोत्रं यः पठेच्च्हिवसंनिधौ
शिवलोकमवाप्नोति शिवेन सह मोदते-7

इति श्री रुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम ll
------------------------------------------------------------------------


=============================================

एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं।
मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥१॥

सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं ।
महादेवस्य कवचं मृतसञ्जीवनामकं ॥ २॥

समाहितमना भूत्वा शृणुष्व कवचं शुभं ।
शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥३॥
वराभयकरो यज्वा सर्वदेवनिषेवितः ।
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥४॥

दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः।
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥५॥

अष्टदसभुजोपेतो दण्डाभयकरो विभुः ।
यमरूपि महादेवो दक्षिणस्यां सदावतु ॥६॥
खड्गाभयकरो धीरो रक्षोगणनिषेवितः ।
रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥७॥
पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।
वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥८॥
गदाभयकरः प्राणनायकः सर्वदागतिः ।
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥९॥

शङ्खाभयकरस्थो मां नायकः परमेश्वरः ।
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥१०॥
शूलाभयकरः सर्वविद्यानमधिनायकः ।
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥११॥

ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु ।
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः॥१२॥
भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु ।
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१३॥
नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ।
जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥१४॥
मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः।
पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥१५॥

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥१६॥

कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः।
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥१७॥
जानुनी मे जगद्दर्ता जङ्घे मे जगदम्बिका ।
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥१८॥
गिरिशः पातु मे भार्यां भवः पातु सुतान्मम ।
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥१९॥
सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः ।
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥२०॥
मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् ।
सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ॥२१॥

यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः ।
सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥२२॥
हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ ।
आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥२३॥
कालमृयुमपि प्राप्तमसौ जयति सर्वदा ।
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥२४॥
युद्दारम्भे पठित्वेदमष्टाविशतिवारकं ।
युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥२५॥

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै ।
विजयं लभते देवयुद्दमध्येऽपि सर्वदा ॥२६॥
प्रातरूत्थाय सततं यः पठेत्कवचं शुभं ।
अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥२७॥
सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः ।
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥२८॥
विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् ।
तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ॥२९॥
मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम्

॥ इति वसिष्ठ कृत मृतसञ्जीवन स्तोत्रम् ॥

==============================================


Post a Comment

Powered by Blogger.

© Bhagwat Stuti
Theme Designed by irsah indesigns.