Bhagwat Stuti

KALI KAVACHAM




Goddes Kali is the Mother of the Universe.
Kali is considered as the dynamic aspect while Siva is considered as the static aspect of the divine. they are inseperable.

Maa Kali is worshipped as the goddess who removes ignorance and all the negativities for a seekr in the path of Truth.
Maa Kali's dance signifies the dynamic, active aspect of the Divine, and the dark color of her skin indicates that the processes of the creation are disolved in Kali.

Sri KALI KAVACHAM
Dhyanam.

1.Dhyayeth kaleem mahamayam thrinethram bahurupineem
Chathurbhujam lalajjihvam purnachandra nibhananam

2.Neelolpaladalaprakhyam sathrusamkha vidarineem.
Naramundam thadha khadgam kamalam cha varam thadha.

3.Bibhranaam rakthavasanam damshtraleem khorarupineem.
Attattahasaniratham sarvada cha digambaram.

4.Savasanasthitham deveem mundamala vibhushitham.
Ithi dhyatha mahadeveem punasthu kavacham padheth.

Kavacham

Ohm hreem kalika khorarupadhya sarvakamaprada subha.
Sarvadevasthutha devi sathrunasam karothu me
Hreem hreem swarupini chaiva
Hram hram hum rupini thadha
Hreem hreem kshem kshem swarupa sa
Sada sathrun vidarayeth
Sreem hreem im rupini devi
Bhavabandha vimochinee
Hasakahala hreem sreem ripun sa
Harathu devi sarvada.
Yaya sumbho hatho daithyo nisumbhascha mahasuraha
Vairinasaya vande tham kalikam shangarapriyam
Brahmi saivi vaishnavi cha varahi narasimhika
Koumareindri cha chamunda khadayanthu mama dvishaha
Sureswari khorarupa chandamunda vinashini
Mundamalavruthamgi cha sarvathaha pathu mam sada.

Kavacha Manthram

Ohm hreem hreem kalike khoradamshtre rudhirapriye rudhirapurna-
Vakthre rudhiravruthasthani mama sathrun khadaya khadaya
Himsaya himsaya maraya maraya bhindi bhindi chindi chindi
Uchataya uchataya dravaya dravaya soshaya soshaya swaha.
Hreem hreem kalikayai mama sathrun samarpayami swaha
Ohm jaya jaya kiri kiri kiti kiti kuta kuta katta katta marddaya marddaya
Mohaya mohaya hara hara
Mama ripun dhwamsaya dhwamsaya bhakshaya bhakshaya throtaya throtaya yathudhani
Chamunde sarvajanan ragyo raja purushan yoshaha
Ripun mama vasyan kuru vasyan kuru
Thanu thanu dhanyam dhanam aswan gajan rathnani divyakamineehi
Puthrapouthran rajasreeyam dehi dehi yaksha yaksha ksham.
Ksheem kshum kshaim kshoum ksheehi swaha
Ithyethath kavacham divyam kadhitham sambhuna pura.
Ye padhanthi sada thesham dhruvam nashyanthi sathravaha.

Shubham 
Om Shanthi Shanthi Shanthi




SHREE MAHAKALI KAVACH

SHREE SADASHIV UVAACH:

KATHITAM PARAMAM BRAHMA PRAKATEIH STUVANAM MAHAT,
AADYAAYAAH SHREE KAALIKAYAH KAVACHAM SHRUNU SAAMPRATAAM (1)

TRAILOKYA VIJAYASYAASYA KAVACHASYA RISHI SHIVAH,
CHHANDOANUSTUPDEVATA CHA AADYA KALI PRAKEERTITAH (2)

MAYABEEJAM BEEJAMITI RAMA SHAKTI RUDAHRITA
KREEM KEELAKAM KAMYASIDDHAU VINIYOGAH PRAKEERTITAH (3)

HEEMAADYAA ME SHIRAH PAATU SHREEM KALI VADANAM MAM
HRIDAYAM KREEM PARASHAKTI PAAYAAT KANTHAM PARATPARA (4)

NETRE PAATU JAGATDHAATRI KARNAU RAKSHATU SHANKAREE
PRANAM PAATU MAHAMAYA RASANA SARVA MANGALA (5)

DANTAAN RAKSHATU KAUMARI KAPOLAU KAMALAALAYA
OSHTHADHARAU KSHAMA RAKSHETCHIBUKAM CHARUHAASINI (6)

GREEVAN PAAYAT KULESHAANI KAKUT PAATU KRIPAAMAYI
DWO BAHU BAHUDA RAKSHET KARAU KAIVALYADAAYINI (7)

SKANDAU KAPIDINI PAATU PRISHTHAM TRAILOKYA TAARINI
PAARSVEI PAYAADAR PRANA ME KATI ME KAMATHAASANA (8)

NABHAU PAATU VISHAALAKSHI PRAJASTHPNAM PRABHAVATI
URUM RAKHATU KALYANI PADAUME PAATU PAARVATI (9)

JAYADURGAAVATU PRAANDAN SARVAANG SARVA SIDHADA
RAKSHA HEENANTO YAT STAANAM VARJITAM KAVACHENA CHA (10)

TAT SARVA ME SADA RAKSHEDADYA KOLI SANTANI
ITI TE KATITAM DIVYAM TRAILOKYA VIJAY BHIDHAM (11)

KAVACHAM KALIKA DEVYAM AADYAYAH PARAM ADBHUVAM (12)

POOJAKALE PATHEDYASTU AADYADHI KRITA MANSAH
SARVAN KAMANVAAPNOTO TASYADYA SUPRASEEDATI
MANTRA SIDDHA BHAVE DAASHU KINKARAH KHVDRA SIDDHAYAH (13)

APUTRO LABHATE PUTRAM DHANARTHI PRAPONUYADHA NAMAH
VIDYAARTHEE LABHATE VIDYAM KAAMI KAMAN VAPNUYAAT (14)

SAHASTRA VRITTA PATHENA VARMANOASYA PURASKRIYA
PURASHCHARAN SAMPANNA YATHOKTA PHALDAM BHAVET (15)

CHANDANAAGARU KASTURI KUNJUMEI RAKTACHANDANEIH
BHOORJE VLAKHYA GUTIKAM SWARNASTHAN DHARYED YADI (16)

SHIKHAAYAN DAKSHINE BAHAU KANTHE VA SADHAKAH KATAU
TASYAADDYAA KAALIKA VASHYA VAANCHITAARTH PRAYACHHI TI (17)

NA KUTRAPI BHAYAM TASYA SARVATRA VIJAYI KAVIH
AROGI CHIRAJEEVI SYAT BALWAAN DHARANSKHAM (18)

SARVA VIDYASU NIPUNAH SARVA SHAASTRARTH TATVA VID
VASHEE TASYA MAHEEPALA BHOGA MOKHAU KARASTHITAU (19)

KALI KALMASH YUKTAANAM NISHREYASKARAM PARAM (20)

=============================================

om hrim shrim klim kalikayai svaha me patu mastakam I
klim kapalam sada patu hrim hrim hrim iti lochane II 10 II
om hrim trilochane svaha nasikam me sadavatu I
klim kalike raksha raksha svaha dantam sadavatu II 11 II
klim bhadrakalike svaha patu meadharyugakam I
om hrim hrim klim kalikayai svaha kantham sadavatu II 12 II
om hrim kalikayai swaha karnyugamam sadavatu I
om krim krim klim kalyai swaha skandham patu mam sada mama II 13 II
om krim bhadrakalyai swaha mama vaksham sdavatu I
om krim kalikayai swaha mama nabhim sdavatu II 14 II
om hrim kalikayai swaha mama prushtam sdavatu I
raktabijavinashinyai swaha hastou sdavatu II 15 II
om hrim klim mundamalinyai swaha padou sdavatu I
om hrim chamundayai swaha sarvangam me sdavatu II 16 II

============================================

Post a Comment

Powered by Blogger.

© Bhagwat Stuti
Theme Designed by irsah indesigns.