Bhagwat Stuti

Prayer to the twelve Jyotirlingams.




Prayer to the twelve Jyotirlingams. 

It is believed that he who recites the names of the 12 Jyotirlingams at dawn and dusk, rids himself of the sins of seven lifetimes.

The 12 Jyotirlings are:
1. Shri Somnath (श्री सोमनाथ) in Gujarat
2. Shri Mallikarjuna (श्री मल्लिकार्जुन) in Andhra Pradesh
3. Shri Mahakaleshwar (श्री महाकालेश्वर) in Madhya Pradesh
4. Shri Omkareshwar (श्री ॐकारेश्वर) in Madhya Pradesh
5. Shri Vaidyanath (श्री वैद्यनाथ) in Jharkhand
6. Shri Nageshwar (श्री नागेश्वर) in Gujarat
7. Shri Kedarnath (श्री केदारनाथ) in Uttarakhand
8. Shri Triambakeshwar (श्री त्र्यम्बकेश्वर) in Maharashtra
9. Shri Rameshwar (श्री रामेश्वर) in Tamil Nadu
10.Shri Bheemshankar (श्रीभीमशङ्कर) in Maharashtra
11. Shri Vishwanath (श्री विश्वनाथ) in Uttar Pradesh
12. Shri Grishneshwar (श्री गृशनेश्वर) in Maharashtra

~~~~~~~~

LYRICS (Sanskrit):
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥१॥

श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसार समुद्रसेतुम् ॥२॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥३॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥४॥

========================================

Post a Comment

Powered by Blogger.

© Bhagwat Stuti
Theme Designed by irsah indesigns.