Bhagwat Stuti

Durga Kavacha Mantra:



Durga Kavacha Mantra:

om namashchandikayai!!!

markandeya uvacha |-:

om yadguhyam paramam loke sarvarakshakaram nrinam |
yanna kasyachidakhyatam tanme bruhi pitamaha || 1|| 

brahmovacha |

asti guhyatamam vipra sarvabhutopakarakam |
devyastu kavacham punyam tachchhrinushva mahamune || 2||

prathamam shailaputri cha dvitiyam brahmacharini |
tritiyam chandraghanteti kushmandeti chaturthakam || 3||

panchamam skandamateti shashtham katyayaniti cha|
saptamam kalaratriti mahagauriti chashtamam || 4||

navamam siddhidatri cha navadurgah prakirtitah |
uktanyetani namani brahmanaiva mahatmana || 5||

agnina dahyamanastu shatrumadhye gato rane |
vishame durgame chaiva bhayartah sharanam gatah || 6||

na tesham jayate kinchidashubham ranasankate |
napadam tasya pashyami shokaduhkhabhayam na hi || 7||

yaistu bhaktya snrita nunam tesham vriddhih prajayate |
ye tvam smaranti deveshi rakshase tanna sanshayah || 8||

pretasanstha tu chamunda varahi mahishasana |
aindri gajasamaruढ़a vaishnavi garudasana || 9||

maheshvari vrisharuढ़a kaumari shikhivahana |
lakshmih padmasana devi padmahasta haripriya ||10||

shvetarupadhara devi ishvari vrishavahana |
brahami hansasamarudha sarvabharanabhushita ||11||

ityeta matarah sarvah sarvayogasamanvitah |
nanabharanashobhadhya nanaratnopashobhitah ||12||

drishyante rathamarudha devyah krodhasamakulah |
shankham chakram gadam shaktim halam cha musalayudham ||13||

khetakam tomaram chaiva parashum pashameva cha |
kuntayudham trishulam cha sharngamayudhamuttamam ||14||

daityanam dehanashaya bhaktanamabhayaya cha |
dharayantyayudhanittham devanam cha hitaya vai ||15||

namaste'stu maharaudre mahaghora parakrame |
mahabale mahotsahe mahabhayavinashini ||16||

trahi mam devi dushprekshye shatrunam bhayavarddhini |
prachyam rakshatu mamaindri agneyyamagnidevata ||17||

dakshine'vatu varahi nairityam khangadharini |
pratichyam varuni rakshed vayavyam nrigavahini ||18||

udichyam patu kaumari aishanyam shuladharini |
urdhvam brahmani me rakshedadhastad vaishnavi tatha ||19||

evam dasha disho rakshechchamunda shavavahana |
jaya me chagratah patu vijaya patu prishthatah ||20||

ajita vamaparshve tu dakshine chaparajita |
shikhamudyotini raksheduma murdhni vyavasthita ||21||

maladhari lalate cha bhruvau rakshed yashasvini |
trinetra cha bhruvormadhye yamaghanta cha nasike ||22||

shankhini chakshushormadhye shrotrayordvaravasini |
kapolau kalika rakshetkarnamule tu shankari ||23||

nasikayam sugandha cha uttaroshthe cha charchika |
adhare chanritakala jivhayam cha sarasvati ||24||

dantana rakshatu kaumari kanthadeshe tu chandika |
ghantikam chitraghanta cha mahamaya cha taluke ||25||

kamakshi chibukam rakshed vacham me sarvamangala |
grivayam bhadrakali cha prishthavanshe dhanurdhari ||26||

nilagriva bahihkanthe nalikam nalakubari |
skandhayoh khangini rakshed bahu me vajradharini ||27||

hastayordandini rakshedambika changulishu cha |
nakhanchhuleshvari rakshetkukshau rakshetkuleshvari ||28||

stanau rakshenmahadevi manah shokavinashini |
hridaye lalita devi udare shuladharini ||29||

nabhau cha kamini rakshed guhyam guhyeshvari tatha |
putana kamika medhram gude mahishavahini ||30||

katyam bhagavati rakshejjanuni vindhyavasini |
jange mahabala rakshetsarvakamapradayini ||31||

gulphayornarasinhi cha padaprishthe tu taijasi |
padangulishu shri rakshetpadadhastalavasini ||32||

nakhan danshtrakarali cha keshanshchaivordhvakeshini |
romakupeshu kauberi tvacham vagishvari tatha ||33||

raktamajjavasamansanyasthimedansi parvati |
antrani kalaratrishcha pittam cha mukuteshvari ||34||

padmavati padmakoshe kaphe chudamanistatha |
jvalamukhi nakhajvalamabhedya sarvasandhishu ||35||

shukram brahmani me rakshechchhayam chhatreshvari tatha |
ahankaram mano buddhim rakshenme dharmadharini ||36||

pranapanau tatha vyanamudanam cha samanakam |
vajrahasta cha me rakshetpranam kalyanashobhana ||37||

rase rupe cha gandhe cha shabde sparshe cha yogini |
satvam rajastamashchaiva rakshennarayani sada ||38||

ayu rakshatu varahi dharmam rakshatu vaishnavi |
yashah kirtim cha lakshmim cha dhanam vidyam cha chakrini ||39||

gotramindrani me rakshetpashunme raksha chandike |
putrana rakshenmahalakshmirbharyam rakshatu bhairavi ||40||

panthanam supatha rakshenmargam kshemakari tatha |
rajadvare mahalakshmirvijaya sarvatah sthita ||41||

rakshahinam tu yatsthanam varjitam kavachena tu |
tatsarvam raksha me devi jayanti papanashini ||42||

padamekam na gachchhettu yadichchhechchhubhamatmanah |
kavachenavrito nityam yatra yatraiva gachchhati ||43||

tatra tatrarthalabhashcha vijayah sarvakamikah |
yam yam chintayate kamam tam tam prapnoti nishchitam|
paramaishvaryamatulam prapsyate bhutale pumana ||44||

nirbhayo jayate martyah sangrameshvaparajitah |
trailokye tu bhavetpujyah kavachenavritah pumana ||45||

idam tu devyah kavacham devanamapi durlabham |
yah pathetprayato nityam trisandhyam shraddhayanvitah ||46||

daivi kala bhavettasya trailokyeshvaparajitah |
jived varshashatam sagramapanrityuvivarjitah ||47||

nashyanti vyadhayah sarve lutavisphotakadayah |
sthavaram jangammam chaiva kritrimam chapi yadvisham ||48||

abhicharani sarvani mantrayantrani bhutale |
bhucharah khecharashchaiva jalajashchopadeshikah ||49||

sahasa kulaja mala dakini shakini tatha |
antarikshachara ghora dakinyashcha mahabalah ||50||

grahabhutapishachashcha yakshagandharvarakshasah |
brahmarakshasavetalah kushmanda bhairavadayah ||51||

nashyanti darshanattasya kavache hridi sansthite |
manonnatirbhaved rajnastejovriddhikaram param ||52||

yashasa varddhate so'pi kirtimanditabhutale |
japetsaptashatim chandim kritva tu kavacham pura ||53||

yavadbhumandalam dhatte sashailavanakananam |
tavattishthati medinyam santatih putrapautriki ||54||

dehante paramam sthanam yatsurairapi durlabham |
prapnoti purusho nityam mahamayaprasadatah||55||

labhate paramam rupam shivena saha modate ||om ||56||

============================================

Om! Sarvamangala maangalye shive sarvaartha saadhike
sharanye tryambake gauri naaraayani namostute |1|

aagachchha varade devi daitya-darpa-nishoodini
poojam gruhaana sumukhi namaste shankarpriye |2|

hiranyavarnaam harineem suvarnarajatasrujaam
chandraam hiranmayeem lakshmeem jaatavedo ma aahava |3|

aagachchheha mahaadevi sarvasampatpradaayini
yaavadavratam samaapyeta taavat tvam sannidho bhava |4|

kalyaanajananeem satyaam kaamadaam karunaa karaam
anantashakti sampannaam durgamaavaahayaamyaham |5|

ॐ सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके
शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते ॥१॥

आगच्छ वरदे देवि दैत्य-दर्प-निषूदिनि
पूजां गृहाण सुमुखि नमस्ते शंकरप्रिये ॥२॥

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आहव ॥३॥

आगच्छेह महादेवि सर्वसंपत्प्रदायिनि
यावद्व्रतं समाप्येत तावत् त्वं सन्निधो भव ॥४॥

कल्याणजननीं सत्यां कामदां करुणा कराम्
अनन्तशक्ति सम्पन्नां दुर्गामावाहयाम्यहम् ॥५॥

==============================================


LYRICS:
सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजै:
शंखं चक्रधनु:शरांश्च दधती नेत्रैस्त्रिभि: शोभिता ॥
आमुक्तांगदहारकंकणरणत्कांचीरणन्नूपुरा
दुर्गा दुर्गति हारिणी भवतु नो रत्नोल्लसत्कुण्डला ॥१॥

घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ॥
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्रसरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥२॥

कल्हारोत्पलनागकेसरसरोजाख्यावलीमालती
मल्लीकैरवकेतकादिकुसुमै रक्ताश्वमारादिभिः ॥
पुष्पैर्माल्यभरेण वै सुरभिणा नानारसस्त्रोतसा 
ताम्राम्भोजनिवासिनिं भगवतीं श्रीचण्डिकां पूजये ॥३॥

विद्द्युद्दामसमप्रभां मृगपति स्कन्धस्थितां भीषणां 
कन्याभिःकरवाल खेट विलसद्धस्ताभिरा सेविताम्‌ ॥
हस्तैश्चक्रगदासि खेट विशिखांशचापं गुणं तर्जनीं 
विभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥४॥

=============================================


भवान्यष्टकम् 

न तातो न माता न बन्धुर न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥१॥

भवाब्धावपारे महादुःखभीरु: 
पपात प्रकामी प्रलोभी प्रमत्तः।
कुसंसारपाशप्रबद्धः सदाहं 
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥२॥

न जानामि दानं न च ध्यानयोगं 
न जानामि तन्त्रं न च स्तोत्रमन्त्रम्।
न जानामि पूजां न च न्यासयोगम् 
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥३॥

न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित्।
न जानामि भक्तिं व्रतं वापि मातर
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥४॥

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः 
कुलाचारहीनः कदाचारलीनः।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहम् 
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥५॥

प्रजेशं रमेशं महेशं सुरेशं 
दिनेशं निशीथेश्वरं वा कदाचित्।
न जानामि चान्यत् सदाहं शरण्ये 
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥६॥

विवादे विषादे प्रमादे प्रवासे 
जले चानले पर्वते शत्रुमध्ये।
अरण्ये शरण्ये सदा मां प्रपाहि 
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥७॥

अनाथो दरिद्रो जरारोगयुक्तो 
महाक्षीणदीनः सदा जाड्यवक्त्रः।
विपत्तौ प्रविष्टः प्रनष्टः सदाहम् 
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥८॥


=============================================

Post a Comment

Powered by Blogger.

© Bhagwat Stuti
Theme Designed by irsah indesigns.